दुःखं यथा दीर्घं तावत् मौनम्!



यदा संघर्षः दुःखे परिणमति अर्थात् यदा दीर्घः संघर्षः न सिद्धः भवति तदा केवलं दुःखमेव अवशिष्यते। यदा हृदयेन प्रामाणिकतया च कृताः सर्वे प्रयत्नाः विफलाः भवन्ति, परसाहाय्येन कृताः प्रयासाः अपि विफलाः भवन्ति। यदा बहुकालः गच्छति तदा एव भवतः जीवने केचन वा बहवः वा महत्त्वपूर्णाः माइलस्टोन्स् गताः परन्तु तदपि संघर्षः दुःखं च तथैव तिष्ठति यदा भवतः मनः पुनः सहितुं न शक्नोति अर्थात् यदा भवतः अद्यतनस्य आवश्यकताः दायित्वं च पूर्णं कर्तुं असमर्थः भवति। अथ वेदितव्यं यत् यदि किमपि सुखदं समाधानं स्यात् तर्हि अत्र प्राप्तं स्यात्।



अथ एकमेव समाधानं अवशिष्टं, तत् च पूर्णमौनम् ।



विग्रहे सम्बद्धैः सर्वैः सह सम्पूर्णं मौनम्, अपि च स्वसहितं केनापि सह तस्य विषये कस्यापि चर्चायाः पूर्णं मौनम् । सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् स्वस्य अन्तः संघर्षस्य विषये मौनम् एव तिष्ठतु।

एतत् सर्वं सदा, न्यूनातिन्यूनं वा यावत्कालं यावत् संघर्षः शोकः च स्थास्यति तावत्कालं यावत् मौनम्।

येन वयं एतेभ्यः दुःखेभ्यः बहिः गन्तुं शक्नुमः तथा च एतत् सर्वं अस्माकं मनः हृदयात् च दूरं कर्तुं शक्नुमः, येन अद्यतनजीवनस्य आवश्यकताः उत्तरदायित्वं च पूरयितुं शक्यन्ते।