द्वारा लिखित कविता खोलें

लेखकः गजेन्द्र देवरा

कविता शीर्षक: 'रचित की कविता'।
लेखकः गजेन्द्र देवरा
, ९.
अहं पर्वतमारुह्य त्वं गिरिं नाशयसि |
मम विश्वासस्य स्थाने सः मां भ्रान्तं त्यक्तवान् ।
न किमपि घटितं मया किमपि न कृतम् इव अनुभूतम्।
मम सामर्थ्यं दमितम् आसीत्।
मम विश्वासं भङ्गयितुं त्वया सर्वान् सम्बन्धान् नाशितम्।
सर्वे एवम् एव बहिः आगताः, सर्वे त्वयि आत्मानं पातितवन्तः।
तदा मम जीवने परीद्वयम् आगतं।
अथवा समाजः पचयितुं न शक्नोति इति कारणेन त्रीणि वक्तव्यानि।
कः मम कृते सम्यक् अनुचितं च व्याख्यातवान्।
किञ्चित् जलनिष्कासनेन त्वं देवं कृतवान् ।
त्वं कर्मणा एतावत् आत्मनः अवनतिं कृतवान्।

स्मरामि ये पर्वताः विनष्टाः आसन्।
सम्पूर्णं समाजं विश्वं च परिवर्तयितुं मम शक्तिः अस्ति।

, ९.