अध्याय 2: रचितः जीवनं कथं सुदृढं कृतवान् | रचितः कथं स्वजीवनस्य उन्नतिं कृतवान्
भाग 3
यत्किमपि दुःखं हानिं च मया जीवने प्राप्तम् अद्यापि अर्धमात्रम् एव ।
Gajendra D
शेषार्धं भवतः प्राप्ते अर्धदुःखे रोदिति वा तस्मात् किमपि शिक्षित्वा जीवनस्य अवशिष्टं अर्धं श्रेष्ठं करोति वा इति अवलम्बते। इतः परं भवता क्रियमाणाः जीवननिर्णयाः भवतः शेषजीवनं धन्यं भविष्यति वा नष्टं वा इति निर्धारयिष्यन्ति । आम्, भवान् एव कारणं नासीत्—अन्ये बहवः अपि कृतवन्तः।...
भाग 3
यत्किमपि दुःखं हानिं च मया जीवने प्राप्तम् अद्यापि अर्धमात्रम् एव ।
Gajendra D
शेषार्धं भवतः प्राप्ते अर्धदुःखे रोदिति वा तस्मात् किमपि शिक्षित्वा जीवनस्य अवशिष्टं अर्धं श्रेष्ठं करोति वा इति अवलम्बते। इतः परं भवता क्रियमाणाः जीवननिर्णयाः भवतः शेषजीवनं धन्यं भविष्यति वा नष्टं वा इति निर्धारयिष्यन्ति । आम्, भवान् एव कारणं नासीत्—अन्ये बहवः अपि कृतवन्तः।...