शेषार्धं भवतः प्राप्ते अर्धदुःखे रोदिति वा तस्मात् किमपि शिक्षित्वा जीवनस्य अवशिष्टं अर्धं श्रेष्ठं करोति वा इति अवलम्बते।

शेषं अर्धं तव हस्ते अस्ति। भवन्तः दुःखं रोदित्वा निवर्तयितुं शक्नुवन्ति, अथवा घटितस्य किमपि उपयोगी किमपि प्राप्य आत्मनः चिकित्सां कृत्वा जीवनेन सह अग्रे गन्तुं शक्नुवन्ति ।

इतः परं भवता क्रियमाणाः जीवननिर्णयाः भवतः शेषजीवनं धन्यं भविष्यति वा नष्टं वा इति निर्धारयिष्यन्ति । आम्, भवान् एव कारणं नासीत्—अन्ये बहवः अपि कृतवन्तः। परन्तु इदानीमपि यदि भवान् समीचीननिर्णयान् स्वीकृत्य साहसेन, बलेन च अग्रे गन्तुं शिक्षते तर्हि भवतः जीवनस्य दिशा परिवर्तयितुं शक्नोति। यदि त्वं दुःखहस्तेषु मज्जसि तर्हि तव भविष्यं जीवनं तस्मिन् उलझितं तिष्ठति ।


रचितम्, २.
त्वं एकदा एतादृशी स्थितिः अवशिष्टः यत्र त्वं खाते पतितः ततः पिता आगत्य त्वां तारितवान्, नायकः भूत्वा त्वां सदा ऋणे धारितवान्—यथा सः सर्वदा करोति स्म।

परन्तु त्वं स्वस्य शीतलं स्थापितवान्।

तदपि ते भवतः उपरि विविधानि भारं, दबावानि च स्थापयन्ति स्म । सर्वान् साहाय्यम् अवरुद्ध्य सर्वान् स्नेहान् अपहृतवान् | इदानीमपि भवतः जीवनस्य प्रत्येकस्य लघु-बृहत्-कार्यस्य सम्पूर्णं दायित्वं भवतः स्कन्धे एव अस्ति ।

परन्तु इदानीमपि यदि भवान् स्वयमेव सम्भालितुं शक्नोति तर्हि जीवनं भिन्नं भविष्यति।

यदि त्वं एतेषु दुःखेषु नष्टः भवसि तर्हि जीवनं भिन्नं भविष्यति, स्वदोषेषु फससि इति दर्शितं भविष्यति ।

वर्षाणि यावत् पिता समाजे परिवारे च भवतः विषये गलत् धारणाः सृजति स्म, येषां विश्वासः जनाः निरन्तरं कुर्वन्ति स्म । तस्मात् सर्वेभ्यः विच्छिद्य भवता स्वस्य तादात्म्यं पुनः परिभाषितं, स्वजीवनस्य नूतना दिशां च दत्ता । पिता केचन कुटुम्बजनाः च भवन्तं सम्यक् न अवगच्छन्ति स्म, अतः भवतः तेभ्यः वियोगः अभवत् । अन्ये सर्वे भवन्तं अवगच्छन्ति, अधुना भवतः जीवनं नूतनदिशि गच्छति ।


कदा दुःखस्य समाप्तिः भवति ? तदा एव समाप्तं भवति यदा भवन्तः तस्मात् शिक्षितुं आरभन्ते, स्वजीवनं च उत्तमं कर्तुं आरभन्ते।