मनसः प्रश्नाः
रचितस्य स्वविषये प्रश्नाः एव तस्य भावानाम्, मानसिकविग्रहानां च मुख्यकारणम् आसीत् ।रचितस्य स्वविषये प्रश्नाः एव तस्य भावानाम्, मानसिकविग्रहानां च मुख्यकारणम् आसीत् । एते प्रश्नाः तस्य आत्मसंशयस्य अपराधबोधस्य च गभीररूपेण मूलभूताः आसन् ।
प्रश्न:
- किं अहं पितुः अपेक्षां पूरयितुं असफलः अभवम्? रचितः वर्षाणि यावत् पितुः कठोर अपेक्षां पूरयितुं प्रयतितवान्, परन्तु तस्य असन्तुष्ट्या रचितस्य आत्मविश्वासः क्षीणः अभवत् ।
- किं मम किमपि अभावः अस्ति ? पितुः परिवारस्य च दबावः, भावनात्मकः दूरः च रचितं बहुवारं स्वं असफलं मन्यते स्म ।
- किं अहं कुटुम्बस्य उद्धारस्य प्रयासे असफलः अभवम् ? गृहात् निर्गत्य रचितः बहुवारं स्वयमेव प्रश्नं कृतवान् यत् सः परिवारस्य उन्नयनार्थं अधिकं कर्तुं शक्नोति वा इति।
- अहं पुनः स्वजीवनस्य आरम्भं कर्तुं शक्नोमि वा ? दबावेन जीवन् रचितस्य स्वतन्त्रतया आरम्भस्य विषये सर्वदा भयानि, संशयाः च आसन् ।
समाधानं:
-
स्वीकारः - रचितः स्वस्य बलाबलं च आलिंगयितुं शिक्षितवान् । पितुः असन्तुष्टिः तस्य दोषः नास्ति इति सः अवगच्छत् ।
- आत्मनः क्षमा : रचितः स्वनिर्णयानां कृते स्वयमेव क्षमितवान्, तान् स्वस्य वृद्धेः अत्यावश्यकं भागं च मन्यते स्म ।
- लघुलक्ष्याणि : सा लघुपदानि स्थापयति स्म, येन तस्याः अग्रे गन्तुं आत्मविश्वासः प्रेरणा च प्राप्ता ।
-
समर्थनार्थं गमनम् : रचितः साहाय्यार्थं मार्गदर्शनार्थं च विश्वसनीयव्यक्तिं चयनं कृतवान्, येन तस्य मानसिकतनावः न्यूनीकृतः ।
2 टिप्पणी
9lfyu2
9lfyu2