मनसः प्रश्नाः खोलें

रचितस्य स्वविषये प्रश्नाः एव तस्य भावानाम्, मानसिकविग्रहानां च मुख्यकारणम् आसीत् ।

रचितस्य स्वविषये प्रश्नाः एव तस्य भावानाम्, मानसिकविग्रहानां च मुख्यकारणम् आसीत् । एते प्रश्नाः तस्य आत्मसंशयस्य अपराधबोधस्य च गभीररूपेण मूलभूताः आसन् ।

प्रश्न:

  • किं अहं पितुः अपेक्षां पूरयितुं असफलः अभवम्? रचितः वर्षाणि यावत् पितुः कठोर अपेक्षां पूरयितुं प्रयतितवान्, परन्तु तस्य असन्तुष्ट्या रचितस्य आत्मविश्वासः क्षीणः अभवत् ।
  • किं मम किमपि अभावः अस्ति ? पितुः परिवारस्य च दबावः, भावनात्मकः दूरः च रचितं बहुवारं स्वं असफलं मन्यते स्म ।
  • किं अहं कुटुम्बस्य उद्धारस्य प्रयासे असफलः अभवम् ? गृहात् निर्गत्य रचितः बहुवारं स्वयमेव प्रश्नं कृतवान् यत् सः परिवारस्य उन्नयनार्थं अधिकं कर्तुं शक्नोति वा इति।
  • अहं पुनः स्वजीवनस्य आरम्भं कर्तुं शक्नोमि वा ? दबावेन जीवन् रचितस्य स्वतन्त्रतया आरम्भस्य विषये सर्वदा भयानि, संशयाः च आसन् ।

समाधानं:

  • स्वीकारः - रचितः स्वस्य बलाबलं च आलिंगयितुं शिक्षितवान् । पितुः असन्तुष्टिः तस्य दोषः नास्ति इति सः अवगच्छत् ।
  • आत्मनः क्षमा : रचितः स्वनिर्णयानां कृते स्वयमेव क्षमितवान्, तान् स्वस्य वृद्धेः अत्यावश्यकं भागं च मन्यते स्म ।
  • लघुलक्ष्याणि : सा लघुपदानि स्थापयति स्म, येन तस्याः अग्रे गन्तुं आत्मविश्वासः प्रेरणा च प्राप्ता ।
  • समर्थनार्थं गमनम् : रचितः साहाय्यार्थं मार्गदर्शनार्थं च विश्वसनीयव्यक्तिं चयनं कृतवान्, येन तस्य मानसिकतनावः न्यूनीकृतः ।

जगतः प्रश्नाः खोलें

बाह्यसमाजस्य जनानां च सम्बद्धाः प्रश्नाः रचितस्य संघर्षान् अधिकं वर्धयन्ति स्म ।

बाह्यसमाजस्य जनानां च सम्बद्धाः प्रश्नाः रचितस्य संघर्षान् अधिकं वर्धयन्ति स्म । एते प्रश्नाः प्रायः तस्य निर्णयान् प्रश्नं कुर्वन्ति स्म, व्याख्यानानि दातुं च बाध्यं कुर्वन्ति स्म ।

प्रश्न:

  • पितरं कुटुम्बं च किमर्थं त्यक्तवान् ? अनेके जनाः रचितस्य निर्णयं स्वार्थी, अन्यायपूर्णं च मन्यन्ते स्म ।
  • धनं स्थिरं जीवनं च किमर्थं तिरस्कृतवान् । तस्याः स्वातन्त्र्यार्थं स्वपरिवारस्य आर्थिकसुरक्षायाः त्यागस्य निर्णये जनाः प्रश्नं कृतवन्तः ।
  • किं भवन्तः स्वपरिवारस्य प्रति कृतघ्नाः सन्ति ? समाजः प्रायः रचितस्य निर्णयं स्वपरिवारस्य अनादरं मन्यते स्म ।
  • भवान् एकः सफलः भवितुम् अर्हति वा ? तस्याः स्वातन्त्र्यं नूतनजीवनस्य आरम्भं च समाजः शङ्कितवान् ।

समाधानं:

  • आत्मविश्वासयुक्ताः उत्तराणि : रचितः एतेषां प्रश्नानाम् उत्तरं शान्ततया दृढतया च दातुं शिक्षितवान्, न क्रुद्धः, रक्षात्मकः वा।
  • भवतः कार्याणि मनसि धारयतु : सः स्वस्य प्रगतेः उपलब्धीनां च माध्यमेन स्वस्य विषयं सिद्धं कृतवान्।
  • सीमानिर्माणम् : सा बहुवारं प्रश्नं कुर्वन्तः जनानां कृते दूरं कृत्वा स्वस्य विवेकस्य रक्षणं कृतवती ।
  • समर्थनव्यवस्था : सा जनान् प्राप्नोत् ये तस्याः निर्णयान् अवगच्छन्ति समर्थयन्ति च।