अध्याय 4: अतीतं ताडय संघर्षं च | अतीतं संघर्षं च अतिक्रम्य

भाग 1

प्रश्नानाम् दबावस्य समाधानम् दबावसमस्यानां समाधानं कुर्वन्

Gajendra D

किं मम किमपि अभावः अस्ति ? पितुः परिवारस्य च दबावः, भावनात्मकः दूरः च रचितं बहुवारं स्वं असफलं मन्यते स्म । किं अहं कुटुम्बस्य उद्धारस्य प्रयासे असफलः अभवम् ? गृहात् निर्गत्य रचितः बहुवारं स्वयमेव प्रश्नं कृतवान् यत् सः परिवारस्य उन्नयनार्थं अधिकं...

2 टिप्पणी
भाग 1

प्रश्नानाम् दबावस्य समाधानम् दबावसमस्यानां समाधानं कुर्वन्

Gajendra D

किं मम किमपि अभावः अस्ति ? पितुः परिवारस्य च दबावः, भावनात्मकः दूरः च रचितं बहुवारं स्वं असफलं मन्यते स्म । किं अहं कुटुम्बस्य उद्धारस्य प्रयासे असफलः अभवम् ? गृहात् निर्गत्य रचितः बहुवारं स्वयमेव प्रश्नं कृतवान् यत् सः परिवारस्य उन्नयनार्थं अधिकं...

2 टिप्पणी
भाग 2

भावनात्मक-अशान्ति-मध्ये दूरदर्शिता प्रज्ञा च दूरदर्शिता प्रज्ञा च यदा त्वं भग्नः असि

Gajendra D

न्यूनक्षमता अस्ति चेदपि प्रयत्नाः कुर्वन्तु : मानसिकसङ्घर्षस्य समये कृताः प्रयत्नाः सामान्यपरिस्थितेः अपेक्षया न्यूनाः प्रभाविणः भवेयुः, परन्तु एते एव प्रयत्नाः व्यक्तिं अग्रे नेयन्ति - प्रत्येकं लघुपदं महत्त्वपूर्णं इति मनः प्रशिक्षयन्तु। - पूर्णतया चिकित्सां कर्तुं स्वयमेव समयं दत्त्वा अस्मिन् काले स्वस्य उपलब्धीनां...

2 टिप्पणी
भाग 2

भावनात्मक-अशान्ति-मध्ये दूरदर्शिता प्रज्ञा च दूरदर्शिता प्रज्ञा च यदा त्वं भग्नः असि

Gajendra D

न्यूनक्षमता अस्ति चेदपि प्रयत्नाः कुर्वन्तु : मानसिकसङ्घर्षस्य समये कृताः प्रयत्नाः सामान्यपरिस्थितेः अपेक्षया न्यूनाः प्रभाविणः भवेयुः, परन्तु एते एव प्रयत्नाः व्यक्तिं अग्रे नेयन्ति - प्रत्येकं लघुपदं महत्त्वपूर्णं इति मनः प्रशिक्षयन्तु। - पूर्णतया चिकित्सां कर्तुं स्वयमेव समयं दत्त्वा अस्मिन् काले स्वस्य उपलब्धीनां...

2 टिप्पणी
भाग 3

स्थिरता न दुर्बलता। स्थिरता न दुर्बलता

Gajendra D
Not published yet
भाग 3

स्थिरता न दुर्बलता। स्थिरता न दुर्बलता

Gajendra D
Not published yet
भाग 4

किं भवन्तं कदापि / कदापि बाधितुं शक्नोति

Gajendra D
Not published yet
भाग 4

किं भवन्तं कदापि / कदापि बाधितुं शक्नोति

Gajendra D
Not published yet