न केवलमेकप्रसङ्गमेतत्, न द्वौ, चतुः, पञ्च वा अपि । एषा निरन्तरप्रक्रिया अभवत्, पित्रा यत् निर्मितं तत् दमनं कर्तुं प्रयत्नः, तस्य पूर्णतया पतनं प्रतीक्षते । एतादृशाः आश्चर्यजनकाः घटनाः पुनः पुनः भवन्ति स्म, यत् पिता स्वपुत्रस्य कृते कदापि कर्तुं न शक्नोति । पिता एकवारमपि न स्थगितवान्, पर्याप्तं पर्याप्तं इति न मन्यते स्म । तस्य दम्भः तं अन्धं कृतवान् । सः स्वपुत्रं जीवनात् नष्टवान्। पुत्रः पितरं त्यक्त्वा सम्पत्तिं च त्यक्तवान् । तदपि पिता कदापि स्वस्य त्रुटिं न स्वीकृतवान् ।

अत्र शब्दानां माध्यमेन केषाञ्चन घटनानां चित्रणं कृतम् अस्ति, तस्य न्यूनतमं स्थापनस्य प्रयासः कृतः, शब्दाः अल्पाः सन्ति किन्तु तेषां अर्थः गभीरं अवगन्तुं आवश्यकम्। प्रत्येकं अनुच्छेदं लेखकस्य जीवनस्य एकस्याः स्थितिविशेषस्य, तस्य अनुभवानां च वर्णनं करोति । पिता अनेके भावात्मकाः दागाः प्राप्य वर्षाणां यावत् निरन्तरं ताडितः अस्ति | रचितेन एतत् सर्वं सहित्वा ततः स्वं बहिः आनेतव्यम् आसीत् ।

पितरं सर्वं कुटुम्बं च किमर्थं त्यजेत् ।

"त्वया मम जीवनं स्वेच्छया, सर्वशक्त्या, सर्वप्रीत्या, पापा। अतः अहं त्वां तव सर्वं सम्पत्तिं च त्यजामि।"

"एषः निर्णयः मम कृते सुलभः नास्ति, परन्तु एषः एव मम जीवने अग्रे गन्तुं एकमात्रः मार्गः अस्ति। भवतः कारणात् मम सुखं, मम परिचयः, मम सर्वे स्वप्नाः च भग्नाः अभवन्। अद्य अहं आत्मरक्षणार्थम् एतत् पदं गृह्णामि, येन अहं स्वजीवनस्य पुनर्निर्माणं कर्तुं शक्नोमि।

"पापा, त्वया दत्ताः भावात्मकाः व्रणाः एतावन्तः गभीराः सन्ति यत् इदानीं त्वया सह जीवितुं असम्भवं जातम्। बाल्यकालात् एव त्वया मम कृते क्रमेण व्रणाः दत्ताः, कदापि चिकित्सायाः अवसरः न दत्ताः। भवतः अभिप्रायः सर्वदा आसीत् यत् मां भङ्गयितुं, मम विचारान् बुद्धिं च दासरूपेण स्थापयितुं, मम सम्पूर्णं जीवनं केवलं भवतः स्वार्थाय एव उपयुज्यताम्। एतत् सर्वं अवगन्तुं मम १० वर्षाणि यावत् समयः अभवत्, तत् स्वीकुर्वितुं च समानः समयः अभवत्।" भवता प्रथमस्य व्रणस्य २० वर्षाणाम् अनन्तरं अहम् अधुना त्वां त्यजामि ।

, ९.

३० वर्षे रचितः एकं साहसिकं पदं स्वीकृतवान् यस्मिन् तस्य सम्पूर्णं जीवनं आधारितम् आसीत्---पितरं तस्य सम्पत्तिं च परित्यक्तुं निर्णयः । ४-५ वर्षपूर्वं पितुः गृहं त्यक्त्वा भाडेन जीवितुं बाध्यः अभवत् । एतेषु ४-५ वर्षेषु घटितानि घटनानि न केवलं तस्याः गृहविरहस्य कारणं सम्यक् इति सिद्धवन्तः अपितु कोऽपि सुधारः सम्भवः नास्ति इति अपि स्पष्टं कृतवन्तः एषा स्थितिः दर्शयति यत् मातापितृगृहात् निर्गत्य रचितस्य व्यवहारेण रचितस्य पूर्वनिर्णयान् अधिकं सुदृढं जातम् ।

तस्य पितुः व्यवहारः, तस्य फलस्वरूपं तस्य परिवारस्य परिवर्तिता मनोवृत्तिः च तस्य निर्णयं प्रति नेति यत् पित्रा सह सम्बन्धविच्छेदः स्वस्य हिताय आवश्यकः इति पितरं तस्य सम्पत्तिं च त्यक्तुं एषः निर्णयः रचितस्य जीवने एकः मोक्षबिन्दुः आसीत् । न सुलभं, परन्तु तस्याः सर्वाधिकं आवश्यकता आसीत् परिवर्तनम् । शनैः शनैः सः स्वजीवनं पुनः क्रमेण स्थापयितुं आरब्धवान् । परिश्रमस्य आधारेण सः सफलतां प्राप्तवान्, तस्य सामाजिकमण्डलस्य अपि विस्तारः आरब्धः । रचितः स्वस्य चिह्नं कर्तुं आरब्धवान् तस्य जीवनं च सुदृढं भवितुं आरब्धम् ।

, ९.

परन्तु अस्य निर्णयस्य अन्यः प्रभावः अभवत् । रचितः पितरं त्यक्त्वा एव अन्ये परिवारजनाः अपि तस्मात् एकान्तवासं कर्तुं आरब्धवन्तः । सः रचिततः दूरं गन्तुं आरब्धवान् । तदनन्तरं ६-७ वर्षाणि यावत् रचितः एतत् दूरं न्यूनीकर्तुं यथाशक्ति प्रयत्नम् अकरोत् । सः तेषां प्रत्येकेन सह व्यक्तिगतवार्तालापेन स्वस्थानं स्पष्टीकर्तुं स्वनिर्णयस्य पृष्ठतः तर्कं च व्याख्यातुं प्रयतितवान् । यदा एषः प्रयासः असफलः अभवत् तदा सः समाजात्, ज्ञातिभ्यः च साहाय्यं याचितवान् यत् ते परिवारस्य अन्तरं पूरयितुं सहकार्यं कर्तुं शक्नुवन्ति ।

परन्तु परिवारजनाः वार्तायां बन्धुजनानाम् समावेशं कर्तुं नकारयितुं आरब्धवन्तः, येन रचितस्य प्रयत्नाः असफलाः एव अभवन् । एतेन उदासीनतायाः कारणात् रचितः अवगन्तुं बाध्यः अभवत् यत् एतेषां सम्बन्धानां उद्धारः केवलं तस्य सामर्थ्ये नास्ति । पित्रा कृताः गहनाः भावात्मकाः व्रणाः अद्यापि नवीनाः एव आसन्, अतः रचितस्य कृते एतत् अधिकं कुटुम्बात् सहितुं असम्भवं जातम् अन्ततः सा मानसिकशान्तिं भावनात्मकस्थिरतां च स्वपरिवारात् सर्वथा विरहं कर्तुं कठिनं किन्तु आवश्यकं निर्णयं कृतवती ।

, ९.

कदा एतत् सर्वं आरब्धम्

"पापा, त्वया मम परिवारः, मम बाल्यकालः अपहृतः। त्वया दत्तं बाल्यकालं कोऽपि जीवितुं न इच्छति- त्वमपि न। त्वं मम विद्यालयस्य अर्धं समयं मम सम्पूर्णं महाविद्यालयसमयं च हरितवान्। त्वं मम मित्रैः सह व्यतीतस्य प्रत्येकं क्षणं हरितवान्। त्वं दादा, नाना, मामा, चाचा इत्यादीनां सम्बन्धानां भावस्य प्रत्येकं अनुभवं हरितवान्। त्वं बाल्यकाले मम वास्तविक-मातुल-भ्रातृभ्यां सह व्यतीतः सर्वोत्तमः समयः सर्वथा शून्यं कृतवान्। ते एव सन्ति समयः सुखतमः समयः च त्वं मां कदापि कस्यचित् मिलितुं न दत्तवान्।

"त्वया मां सर्वदा स्वनियमेन कारागारे स्थापितः। त्वं मां मम ज्ञातिभ्यः पृथक् कृतवान्, मम साहाय्यं कर्तुं शक्नुवन्तः जनानां विषये अपि दुष्टं वदसि। त्वं मां एकान्तं अनुभवितवान्, यथा मम जगत् त्वां परितः परिभ्रमति। त्वं मम प्रत्येकं चालनं, मम मित्राणि, मम कुटुम्बं, मम विचारान् अपि नियन्त्रितवान्।

"भवतः टिप्पण्यानि कठोरवचनानि च मां सर्वदा अपराधबोधं जनयन्ति स्म। यदा कदापि अहं मम मतं साझां कर्तुं प्रयतमानोऽस्मि तदा भवन्तः मां उद्घोषयित्वा तर्कं विवर्त्य मौनम् अकरोत्। केवलं शब्दाः एव न आसन्, सर्वतः मां परितः भित्तिः आसीत्। त्वं मम भावुकः जेलरः अभवम्।

"यदि भवान् एवम् न चिन्तयति तर्हि स्वजीवनं पश्चाद् पश्यतु। भवता यत् कृतं तस्य मयि किं प्रभावः अभवत्। यदि भवान् एतत् अवगत्य पश्चात्तापं कर्तुं शक्नोति तर्हि एवम् कुरु, यतः पापा, न्यायः अद्यापि लम्बितः अस्ति। अहं भवतः कदापि दुर्व्यवहारं न कृतवान्, कदापि भवतः अपमानं न कृतवान् - न भवतः पुरतः, न च भवतः पृष्ठतः। अहं समाजस्य न्यायं न अन्विषम्, यतः सर्वं यत् अपेक्षितम् आसीत् तत् सर्वं क्षन्तुम् एव आसीत्। परन्तु एतावता जनानां कृते क्षमा पर्याप्तं नास्ति अन्यायाः।अहमपि न्यायस्य न्यायं न अन्विषम्, तत् इदानीं, अस्मिन् एव जीवने भविष्यति।"

"यदि भवतः तथैव न भवति तर्हि अहं भवन्तं वक्ष्यामि किमर्थम्। यतः भवन्तः अहङ्कारे एतावत् निमग्नाः आसन् यत् भवन्तः किमपि अवगन्तुं न शक्तवन्तः। भवतः दुकानस्य पालनार्थं कस्यचित् आवश्यकता आसीत्, तथा च भवतः मासे विंशतिदिनानि बहिः स्थातुं शक्यते स्म। यतः भवतः विलासस्य आनन्दं प्राप्तुं समयस्य स्वतन्त्रतायाः च आवश्यकता आसीत्। तथा च भवतः तत् कथञ्चित् प्राप्तव्यम् आसीत्। भवतः चिन्ता नासीत् यत् अहं किं गच्छामि ताडयन् विषयं परिवर्तयन्।

, ९.

पितुः सफलता

" पापा, त्वं सफलः अभवः। भवतः रणनीतिः—'यदि रचितः मम कार्यं न करिष्यति तर्हि अहम् अपि तं कर्तुं न ददामि, अहं तत् नाशयिष्यामि'—कार्यं कृतवती। भवता मम बृहत् सफलताद्वयं एतावता वर्षाणि च अपव्ययितम्। एकस्य (CS), भवता तस्य प्रशिक्षणं त्यक्त्वा तस्य प्रगतिः न कृता अपरस्मिन् भवता मम परिवारात् एतावत् पृथक् कृता यत् मया मम भार्यायाः गर्भधारणं ततः मम बालकानां च पालनं स्वयमेव कर्तव्यम् आसीत्। अपि च अहं वर्षाणि यावत् कार्ये ध्यानं दातुं न शक्तवान् तथा च मम किमपि नास्ति-न मम गृहं न च षड्यंत्रम्।

" त्वया अपि अभिमानेन क्रोधेन च उक्तं यत् त्वं मम बालकान् मम विच्छेदं करिष्यसि। कोऽपि स्वसन्ततिनां कृते एतादृशं वचनं न वदति। तदा मम बालकाः अपि न आसन्।

"तत् च सत्यम् आसीत् यतः तदनन्तरं भवता मम सम्पूर्णं कुटुम्बं मम कृते अक्षरशः पृथक् कृतम्।"

"भवन्तः मम प्रियजनानाम् दूरीकरणे सफलाः आसन्, मम मातरं, भगिन्यः, भ्रातृजना:, सर्वं अपहृतवन्तः। केवलं मम बालकाः एव अवशिष्टाः यतः अहं तान् भवद्भ्यः दूरं कृतवान्, भवन्तः यत् वदन्ति तत् कुर्वन्ति इति ज्ञात्वा। अहम् एतत् निश्चिन्तः अस्मि तथा च अहमपि भीतः अस्मि। अतः, अहं भवतः कृते सर्वदा दूरं तिष्ठामि। अहम् अपि निश्चिन्तः अस्मि यत् भवतः वृद्धत्वेऽपि भवतः पृष्ठतः भवतः पदानुसरणं कृत्वा सम्पूर्णं कुटुम्बं वर्तते। कस्य मम कृते इव एव सामान्यः विचारः अस्ति त्वं च तथैव वर्तते” इति ।

"मम दुर्बलता मम बालकानां दुर्बलता च व्याधिः च भवद्भ्यः, भवद्भ्यः सर्वेषां कृते सफलतायाः पर्यायः अभवत्। मम च "स्वयमेव सर्वं सम्पादयन्, पुरातनप्रकरणानाम् स्वच्छतां विना गृहं न आगत्य", केवलं सर्वान् अधिकं क्रुद्धं कृतवान्। किं यदि अस्माकं कश्चन मृतः? अथवा यदि वयं पितुः दासतां स्वीकुर्मः? यतः तत् एव अवशिष्टम् आसीत्। कष्टानां, रोगस्य च समयः एतावत् वर्षाणि यावत् स्थापितः यत् सर्वाणि दुष्टानि मृत्युं विहाय भवन्ति स्म, यूयं सर्वे तस्मिन् अविवर्तितं शिला न त्यक्तवन्तः।"

"अहं भवन्तं वदामि, भवन्तः किं इच्छन्ति स्म—वा मम बालकाः म्रियन्ते येन वयं भग्नाः भवेम, भवन्तः अस्मान् पुनः दासाः कर्तुं शक्नुवन्ति, अथवा वयं म्रियन्ते यथा भवन्तः बालकान् प्राप्य भवन्तः मम कृते यत् कृतवन्तः तत् पुनः पुनः कुर्वन्तु। अपि च मम विरुद्धं शोषणस्य क्षुधां पूरयन्तु, भवतः अहङ्कारं च। अहं तादृशं वक्तुं समर्थः अस्मि यतोहि एकः समयः आसीत् यदा भवता सर्वतः एतावत् सामाजिकदबावः सृज्य सर्वान् एतावत् भ्रमितं यत् सर्वेषां तर्जनं कृतम् अस्मान् त्यजतु।समाजात्, सम्बन्धेभ्यः सम्पूर्णतया निष्कासनं, तदा एतत् मृत्युः प्रायः भवितुं प्रवृत्तः आसीत्।
अतः पितामह, एतत् एवम् अस्ति—बाल्यकालात् अधुना यावत् अहं बहुवारं मृत्युसमीपं सम्मुखीभवितुं बाध्यः अभवम्। इदानीं द्रष्टव्यं यत् कदा भवन्तः एतानि सर्वाणि दुःखानि अवगमिष्यन्ति कथं च भविष्यति। अहं यत् किमपि दुःखं दुःखं च सम्मुखीकृतवान् तस्य न्यायं ईश्वरं याचयिष्यामि।”

, ९.

गृहात् निर्गत्य पिता किं कृतवान्

"अहं भवतः गृहात् विरक्तः भूत्वा भाडेन जीवितुं आरब्धवान्, अद्यापि शान्तः आसम्, भवतः विषये कस्मैचित् न शिकायत, आत्मनः विषये च प्रसन्नः अभवम्, किञ्चित् धनं प्राप्तुं आरब्धवान्, भवतः ऋणं दातुं आरब्धवान्।

"भवता न कष्टं जातं यत् अहं गृहात् दूरम् अस्मि। भवन्तः अहं धनं अर्जयन्, किरायादाय, भवतः ऋणं च ददामि इति चिन्तितवन्तः, अतः किमर्थं मम गृहं विक्रेतुं प्रयत्नः कृतः? अपि च, एकदा यदा अहं ऋणस्य द्वौ किस्तौ दातुं असमर्थः अभवम् यतः मम पत्नी गर्भवती आसीत्-यत् सर्वेषां ज्ञातम् आसीत्-तदापि भवता यत् उक्तं, व्यवहारः च अयोग्यम् आसीत्।

"यदा अस्माकं परिवारस्य सर्वाधिकं आवश्यकता आसीत्, यदा मम भार्यायाः गर्भवती आसीत्, तदा भवता मम मातरं अस्माभिः सह स्थातुं न दत्तम्। भवता भवतः गृहे अपि मम मातरं अस्माभिः सह स्थातुं न दत्तम्। किं भवता केवलं सर्वेषां पृथक् स्थापनार्थं एतावन्तः गृहाणि निर्मिताः? भवता बाल्यकाले अपि मम मातुः समीपे कदापि स्थातुं न अनुमन्यते स्म—कदापि एतादृशः दिवसः नासीत् यत् अहं मम मातुः सह सम्पूर्णतया व्यतीतवान्। विवाहानन्तरं अपि अहं तां बहुवारं अवदम्, परन्तु मम माता अस्माभिः सह न तिष्ठति स्म यदा मम भार्या गर्भवती आसीत् तदा अपि मम गर्भे स्थितस्य बालकस्य अपेक्षया भवतः गृहं भवतः च महत्त्वम् आसीत् ।

"गर्भपातः अभवत्, ततः परं गर्भधारणकाले अपि त्वं भगिन्यः पृथक् कर्तुं आरब्धवान्, मातरं भवद्भिः सह स्थापयितुं दूरम्। अधुना अहं भवन्तं पिता इति अपि वक्तुं लज्जितः अस्मि। त्वं न मानवः, अपितु राक्षसः। एतेषां सर्वेषां दुःखानां न्यायं ईश्वरं याचयामि। मम स्थितिः भवतः कृते महत्त्वं नासीत्। भवतः मम स्थितिः चिन्ता नासीत्।

"किन्तु त्वं कुत्र स्थगितवान् पापा? एकतः वयं एकान्ते एव अस्माकं बालकान् पालयामः, वयं किमपि न जानीमः, अपरतः त्वया सर्वान् भ्रान्तान् दूरं च स्थापिताः आसन्। साहाय्यं प्राप्तुं दूरं, मम स्थितिः सर्वेभ्यः—मम भगिनीभ्यः, मम भ्रातृभ्यः, सर्वेभ्यः बन्धुभ्यः च उत्तरं दातव्यम् आसीत्। किं विचित्रं समयं भवता मां भङ्गयितुं चितम्—मम लघुसन्ततिः अस्ति, धनं नास्ति, मम माता मया सह नास्ति, भवतः च अस्ति lodged complaints with your in-laws also.

"भवतः विश्वासः? यदा भवन्तः विवाहस्य दशदिनानां अनन्तरं धनदानं त्यक्तवन्तः, इदानीं द्वौ जनाः सन्ति इति चिन्तयित्वा, मया भोजनार्थं कार्यं कर्तव्यं भविष्यति, अपि च CS प्रशिक्षणं कर्तुं न शक्ष्यामि। भवन्तः अर्धसफलाः आसन्, प्रशिक्षणं न अभवत्, परन्तु भोजनार्थं वयं न त्यक्तवन्तः, अस्माकं नूतनं कार्यं आरब्धवन्तः। आम्, परन्तु भवद्भिः सदृशानां धनिनां बालकानां विवाहानन्तरं परिभ्रमणस्य स्थाने आगामिसार्धवर्षेभ्यः भोजनस्य चिन्ता कर्तव्या आसीत्। एतत् भवतः सफलतायाः पर्यायः आसीत्” इति ।

, ९.

"अहं धनं अर्जयन्, मम लघुबालानां पालनं कुर्वन्, भाडेगृहे च निवसन् आसीत्। माता कदापि अस्माभिः सह स्थातुं न आगता। कतिवारं मया तां उक्तं यत् मया सह तिष्ठतु, कतिपयान् दिनानि यावत् तिष्ठतु। सा अपि केवलं एकघण्टाद्वयं वा आगमिष्यति स्म, तदपि च एकवारं मासद्वये वा। किं अस्माकं सम्बन्धस्य विस्तारः एषः एव आसीत्? भगिनीनां स्थितिः अपि तथैव आसीत्।

"वर्षेभ्यः अहं सर्वेभ्यः-युवानां वृद्धानां च-मात्रं वदन्तु, स्वीकुर्वन्तु च यत् मम पिता मयि किमपि अतीव दुष्कृतं कृतवान्, तस्मात् दूरं स्थातव्यम् इति। अहं इच्छामि यत् ते अस्मिन् निर्णये मम समर्थनं कुर्वन्तु। परन्तु यदा ते न साहाय्यं कृतवन्तः तदा अहं अन्येभ्यः बन्धुभ्यः मयि कृतस्य अन्यायस्य न्यायं प्राप्तुं प्रयतितवान्। अहं सर्वेभ्यः मम स्थितिं, मम पित्रा कृतस्य यातनायाः, परिवारस्य च विषये कथयन् आसीत् न रोचते स्म सर्वेषां मम कृते प्रश्नाः आसन्, मयि क्रुद्धाः च आसन्” इति ।

"मम पिता मम भङ्गाय यत् किमपि कृतवान्, तत् रचितं समाधातुं प्रक्रियारूपेण परिवारस्य कृते इदं प्रतीयते स्म, यथा अहं यन्त्रम्। मम पिता यत् किमपि उक्तवान्, तत् कुटुम्बं प्रश्नं विना स्वीकृत्य तदनुसारं व्यवहारं कर्तुं आरब्धवान्। तेषां व्यवहारः, एकस्मिन् दिने सर्वे अवगमिष्यन्ति यत् मम स्थितिः कीदृशी आसीत्। अहं सर्वेभ्यः प्रेम्णा स्वीकृतवान्। अहं किञ्चित् किन्तु उत्तमं समयं एकत्र व्यतीतवान्, सर्वान् च सह नीतवान्। अहं वास्तवतः तेषां किमपि हानिं न कृतवान् आसीत्। परन्तु यदा अहं मम भावनानां, सुखस्य, आवश्यकतानां च विषये उक्तवान्, परिवारः तत् श्रुत्वा अवगन्तुं च असहजं मन्यते स्म, "रचितः किं वदति।" अस्य कृते सर्वं सम्यक् अस्ति।""

, ९.

"न बाल्यकालः, न च जीवनस्य कस्मिन् अपि चरणे कोऽपि अनुभवः, न सुखं, न कामनाः, न आवश्यकताः - भवतः कस्यचित् सह किमपि सम्बन्धः नास्ति। भवतः महत्तमः मम ईश्वरः च, अहं भवतः दासः, तथैव मम भार्या मम बालकाः च, एतत् भवतः इष्टम्। अत एव मया भवता सह मम सम्बन्धः विच्छिन्नः। एतावता वर्षाणि यावत्, भवतः कृते भवतः मार्गस्य संशोधनस्य समयः आसीत्। अहं वर्षाणि यावत् मौनम् अभवम्, न भवतः विषये शिकायत।प्रथमं अहं भवतः आदरं कृतवान् ततः पितृत्वेन मौनम् अभवम्।

, ९.

"पापा, अहं पूर्वं चिन्तयन् आसीत् यत् त्वया मम कुटुम्बं मम कृते अपहृतम्। परन्तु वास्तविकता एषा आसीत् यत् त्वया कदापि मम कुटुम्बं न दत्तम्, अतः त्वं तत् कथं हरिष्यसि? अपि च भवता कदापि न दत्तं किमपि अपहृत्य किमर्थं दुःखं अनुभवितव्यम्? कालेन मम कृते कुटुम्बस्य परिभाषा भिन्ना अभवत्। एतत् भवता चिन्तितात् अपि एतावत् बृहत् अभवत् यत् इदानीं भवतः सामर्थ्ये किमपि अपहरणं वा कस्यचित् भ्रमः वा न भवति। इदानीं भवतः, माता च भगिन्यः, सर्वे भवतः इच्छानुसारं जीवन्तु, अहं भवतः किमपि न इच्छामि, सम्पत्तिं अपि न इच्छामि तथा च भवतः यत् अस्ति, तत् भवतः कृते कदापि न इच्छामि स्म, भवतः धनं सम्पत्तिं च त्यक्त्वा मम कृते गौरवस्य, साहसस्य च विषयः अस्ति।

मम यत् अस्ति तत् प्राप्स्यामि” इति ।

, ९.



पितुः यत् किमपि प्राप्नोमि तत् सर्वं कुत्र अस्ति ?
मम कृते मातुः यत् किमपि प्राप्नोमि तत् सर्वं कुत्र अस्ति ?
अथ कस्मादहं गच्छेयं मम मातापितरौ इव दृश्यमानान् ।
परन्तु तेभ्यः मम असंख्यभावनादागाः सन्ति।

यत् मया प्राप्तं तत् मनुष्यत्वेन प्रतिदातुं न शक्नोमि
अप्राप्तं च कथं दास्यामि ?


एते भावात्मकव्रणाः कथं चिकित्सिताः

अतीतं गतं, सम्भवतः विस्मर्तुं शक्यते। परन्तु ये भावात्मकाः व्रणाः कृताः तेषां चिकित्सायै आजीवनं न पर्याप्तं भवेत् । एते व्रणाः कदापि पूर्णतया न निरामयाः भवेयुः, तेषां परिचर्या च स्वयमेव कठिनयात्रा अस्ति । एतेषां व्रणानाम् अभिज्ञानस्य, तेभ्यः पुनः प्राप्तेः च प्रक्रियां साझां कर्तुं अस्य पुस्तकस्य उद्देश्यम् अस्ति । एतेभ्यः परिस्थितेभ्यः बहिः आगन्तुं रचितस्य साहसं कथं आसीत्, कथं कोऽपि अपि तथैव कर्तुं शक्नोति इति दर्शयितुं एषः प्रयासः अस्ति ।

एतावता भावनात्मकव्रणानां चिकित्सायाम् वर्षाणि यावत् समयः भवितुं शक्नोति यत् सः सामान्यतां प्राप्तुं, स्वस्य दुःखं पारयितुं, स्वस्य संघर्षान् अतितर्तुं च शक्नोति । दुःखं यथावत् अस्ति वा अधिकं वा, मानसिकविग्रहप्रश्नानां उत्तराणि अन्वेष्टुं एतत् पुस्तकं सहायकं प्रक्रियां प्रददाति । एते विचाराः कस्यचित् सान्त्वनां दातुं शक्नुवन्ति वा जीवनस्य नूतनां दिशां दातुं प्रेरयन्ति वा।

एतानि दुःखानि भवता पूर्वमेव अनुभूतानि स्यात्। अस्माकं उद्देश्यं भवन्तं पीडयितुं न अपितु भवन्तं दर्शयितुं यत् रचितः तान् कथं मुक्तवान्, भवन्तः अपि कथं शक्नुवन्ति इति। इच्छन्ति चेत् अग्रिमप्रकरणं गन्तुं शक्नुवन्ति, अथवा एतान् भावानाम् विस्तरेण अवगन्तुं अस्मिन् अध्याये अन्ये लेखाः पठितुं शक्नुवन्ति । एतेषु लेखनेषु रचितस्य जीवनस्य चित्रणं काव्यादिविधाभिः कृतम् अस्ति ।

सम्बन्धित लेख


निम्नलिखितलेखे रचितस्य जीवने विग्रहानां विश्लेषणं कृत्वा निर्मितानाम् भावनात्मकव्रणानां सूचीः प्रकाराः च प्रस्तुताः सन्ति। पठनसमयः ६ मिनिट्।

२८-१२-२०२४

भावनात्मक व्रण | भावात्मकव्रणाः खोलें

पठनसमयः १६०wpm: ६ मिनिट्

२८-०८-२०२४

अथ किं परम् | इदानीं किम् अग्रे खोलें

पठनसमयः १६०wpm: २ मिनिट्