३१-०७-२०२३, २५-०८-२०२४
वर्ष २०१३-२०२४
[परिवारस्य साहाय्यं नास्ति]।
केचन विषयाः व्यवहाराः च अभवन् ये दुर्बोधाः सन्ति।
प्रायः दशवर्षेभ्यः अहं मम मातरं बहुवारं वदन् अस्मि यत् सा स्वभगिन्या भ्रात्रा च सह गृहस्य स्थितिविषये वार्तालापं कुर्वन्तु, किमपि साझां कुर्वन्तु, परामर्शं याचयन्तु। सः ज्येष्ठां भगिनीं वदति यत् वयं भ्रातृभगिनीभिः सह मिलित्वा वार्तालापं कुर्मः, एतत् अनुजभगिनीम् अपि बहुवारं उक्तवान्। कस्यचित् रुचिः नास्ति।
न च कश्चित् रचितस्य वचनं वा उपदेशं वा शृणोति।
१० वर्षीयः सन् सः धनार्जने व्यस्तः आसीत्, यदा सः २० वर्षाणि पूर्णवान् तदा सः स्वरीत्या अर्जनं आरभतुम् इच्छति स्म, सफलः च अभवत्, परन्तु ततः परं सः पितुः कृते दुष्टः अभवत्, तस्य आदेशानुसारं च एकैकशः, शेषकुटुम्बस्य कृते अपि दुष्टं जातम्, माता, भगिनीद्वयं वा तेषां बालकाः वा। किं तत् केवलं सम्बन्धः एव आसीत् ? पितुः कार्यस्य स्थाने स्वकार्यं कर्तुं त्रुटिः आसीत् वा? एतदतिरिक्तं यदि रचितेन कस्यचित् अतिदुष्टं कृतं तर्हि तस्मै कथयतु, यदि केनापि भवतः किमपि प्रकारेण साहाय्यं कृतम् अस्ति तर्हि तस्मै कथयतु । सर्वे कुलस्य नाम्ना अभिनयं कुर्वन्ति। |
01/05 लघुc
एतावता समस्यानां अभावेऽपि कुटुम्बे कोऽपि चिन्तां न करोति । यदा यदा रचितः वार्तालापं कर्तुं प्रयतते तदा तदा परिवारजनाः क्रुद्धाः भवितुं आरभन्ते। कस्यचित् समयः नास्ति, न च कस्यचित् संवादस्य प्रयासः अपि कर्तुम् इच्छति । एताः समस्याः वर्षाणि यावत् स्थास्यन्ति, परन्तु कदापि कोऽपि तान् समाधानं कर्तुं, साहाय्यं कर्तुं वा प्रयतितवान् नास्ति ।
02/05 लघुc
प्रत्युत कानिचन वचनानि व्यवहाराश्च दुर्बोधाः अभवन् । भिन्न-भिन्न-समयेषु सर्वे परिवारजना: दीर्घकालं यावत् विश्वासं, स्वामित्वं च क्षीणं कुर्वन्ति । एतत् सर्वं कृत्वा अपि रचितः एतेषु विषयेषु चर्चां कर्तुं सर्वदा सज्जः आसीत् । परन्तु वर्षाणि यावत् सः उपहासितः आसीत्, तस्य विषये कोऽपि चिन्तां न करोति स्म, तस्य प्रति किमपि स्नेहं दर्शयितुं वा प्रयतते स्म ।
03/05 लघुc
रचितः कियत् अपि प्रयासं करोति चेदपि तस्य परिवारतः भिन्नप्रकारस्य प्रश्नानां सामना कर्तव्यः भवति । सः प्रत्येकं प्रश्नस्य उत्तरं ददाति, परन्तु परिवारजनाः तस्य वचनं श्रुत्वा अपि तस्मै किमपि आश्वासनं न ददति, आश्वासनं वा न ददति ।
04/05 लघुc
यदा तस्य भगिन्यौ माता च रचितस्य साहाय्यं कर्तुं न अङ्गीकुर्वतः तदा सः अन्येभ्यः बन्धुभ्यः, यथा मामाभ्यः, भ्रातृभ्यः च साहाय्यं प्राप्तुं प्रयतते । परन्तु एतस्मिन् अपि परिवारजनाः क्रुद्धाः भूत्वा वदन्ति यत् बहिः गृहस्य समस्याः किमर्थं कथ्यन्ते इति।
05/05 लघुc
रचितः बहुवर्षेभ्यः सर्वेषां कृते एकत्र उपविश्य वार्तालापं कर्तुं प्रयतते, गृहे अन्येषां भ्रातृभ्रातृणां, मातुलस्य च साहाय्येन। सः इच्छति यत् सर्वे मिलित्वा समस्यानां विषये चर्चां कृत्वा समाधानं अन्वेष्टुम्। परन्तु भगिन्यः अस्मिन् विषये अपि आगत्य किमपि न स्पष्टयन्ति। एतत्सर्वं कृत्वा अपि जनाः रचितस्य स्थितिं अवगतवन्तः। अधुना अन्ये परिवारजना: वर्षेभ्यः रचितस्य पितुः, मातुः, तस्य भगिनीभ्यां च व्यवहारं अवलोक्य ज्ञातवन्तः च।
यः बालकः पित्रा सह दुःखितः अस्ति सः अधिकं स्नेहं प्रेम च अन्वेषयिष्यति, प्रियजनानाम् समीपे एव स्थातुम् इच्छति, परिवारस्य समीपं गमिष्यति, सुलभतया न गमिष्यति पितुः दूरं भवितुं कारणं पिता, परन्तु गृहात् दूरं भवितुं कारणं, परिवारः एव परिवारः एव। इदम् अन्ये सर्वे बन्धुजनाः रचितान्तर्गतः सर्वदा ।
बालकः कोटिमूल्यानां सम्पत्तिं पितरं सम्पूर्णं परिवारं च त्यक्त्वा गृहं त्यक्त्वा दशवर्षपर्यन्तं भाडे गृहे निवसति । यदि च सः तत्र अधिकं स्थातुं प्रसन्नः भवति तर्हि समस्या बालके न अपितु तस्य कुटुम्बे एव।
2 टिप्पणी
ywvi9y
ywvi9y