कथायाः उद्देश्यं भवति यत् भवतः स्वप्नानां उपयोगेन भवतः समस्यानां समाधानं कृत्वा अन्ते ताः पूर्तयः कथं करणीयाः इति अनुभवान् साझां कर्तुं। तथा च कुटुम्बे दुर्स्पर्शस्य गम्भीरता व्याख्यातुं, एतत् दुष्टं कथं पीढयः प्रभावितं करोति।

"विग्रहः अन्ते समाप्तः भविष्यति" "सामान्यजीवनस्य पुनः आरम्भः सम्भवति" इति द्वौ प्रत्ययौ दृढतया धारितौ स्तः । संघर्षं समाप्तं कृत्वा सामान्यजीवने समायोजनं अधिकं कठिनं भवति, यस्य चर्चा न्यूना भवति ।

कथायाः १० अध्यायाः सन्ति, येषु एकस्मिन् रचितस्य जीवनस्य गहनं वर्णनं भवति । शेषेषु सर्वेषु विग्रहात् बहिः आगत्य तस्मात् उत्पद्यमानं तनावं मानसिकं उत्पीडनं च कथं दूरीकर्तुं शक्यते इति अवगन्तुं प्रयत्नः कृतः अस्ति अन्ते च १० अध्याये “पुनः जीवनस्य आरम्भः कथं करणीयः?”

कठिनपारिवारिकपरिस्थितयः [मातापितृभ्यः स्नेहः नास्ति, दुर्स्पर्शस्य समस्या, आवश्यकतायाः कठिनतायां च भगिनीनां समर्थनं नास्ति] बालकानां कृते किं अर्थं धारयन्ति तथा च यदि बालकाः एताभिः परिस्थितिभिः सह जीवन्ति तर्हि तस्य परिणामः किं भवितुम् अर्हति