कथायाः १० अध्यायाः सन्ति, येषु एकस्मिन् रचितस्य जीवनस्य गहनं वर्णनं भवति । शेषप्रकरणाः विग्रहेभ्यः कथं बहिः आगत्य तेभ्यः उत्पन्नं तनावं मानसिकं उत्पीडनं च कथं दूरीकर्तुं शक्यते इति अवगन्तुं प्रयतन्ते । अन्ते १० अध्याये 'पुनः जीवनं कथं आरभ्यत इति' इति गहनतया चर्चा कृता अस्ति ।

अस्मिन् कथायां द्वौ दृढौ विश्वासौ स्तः- १.
"सङ्घर्षस्य समाप्तिः निश्चिता अस्ति।"
“पुनः सामान्यजीवनं जीवितुं शक्यते।”
परन्तु संघर्षं सम्पन्नं कृत्वा सामान्यजीवने समायोजनं बहु कठिनं भवति, परन्तु एतस्य विषये प्रायः चर्चा न भवति ।

कथायाः उद्देश्यं भवतः स्वप्नानां उपयोगेन भवतः समस्यानां समाधानस्य अनुभवान् साझां कर्तुं अन्ते च तान् साधयितुं च अस्ति । अपि च दुर्स्पर्शस्य गम्भीरता कुटुम्बे व्याख्यातव्या अस्ति, एतत् दुष्टं कथं पीढयः प्रभावितं करोति इति च।

कठिनाः पारिवारिकस्थितयः-यथा मातापितृणां स्नेहस्य अभावः, दुर्स्पर्शस्य समस्याः, भगिनीभिः सह न मिलितुं वा-बालानां कृते एतावन्तः कठिनाः भवितुम् अर्हन्ति यदि बालकाः एताः परिस्थितयः स्वैः सह वहन्ति तर्हि तेषां परिणामः कियत् गम्भीरः भवितुम् अर्हति ।

कथं प्रयोगः करणीयः ?

कथायां रचितस्य संघर्षशीलजीवनस्य चित्रणं कृतम् अस्ति तथा च सः मानसिकजटिलतां, अवसादस्य प्रकोपान्, प्रश्नान्, अस्थिरभावनान् च कथं अतिक्रमयति इति।

प्रत्येकं व्यक्तिः समानसमस्यानां सम्मुखीभवति इति न आवश्यकम् । समस्याः भिन्नप्रकारस्य भवितुम् अर्हन्ति, तेषां आवृत्तिः न्यूनाधिका वा भवितुम् अर्हति । रचितस्य संघर्षेण सह स्वस्य संघर्षस्य सम्बन्धं कृत्वा अस्मिन् पुस्तके दत्तानां सुझावानां अनुसरणं कृत्वा भवान् स्वस्य संघर्षं सुलभं कर्तुं मार्गं अन्वेष्टुं शक्नोति अथवा तत् अवलोकयितुं नूतनं दृष्टिकोणं अन्वेष्टुं शक्नोति। एषा प्रक्रिया भवतः कृते प्रेरणास्रोतः व्यावहारिकसमाधानं च भवितुम् अर्हति ।

केचन लेखाः भवतः बहु साहाय्यं करिष्यन्ति तथा च केचन न्यूनाः उपयोगिनो भवेयुः। समस्याः यावन्तः सौम्याः भविष्यन्ति, तदनन्तरं लेखाः अधिकतया उपयोगिनो भविष्यन्ति । अतः भवन्तः तान् अध्यायेन वा शीर्षकेण वा त्यक्त्वा यत् उपयोगी इति पश्यन्ति तत् पठितुं शक्नुवन्ति।