कथायाः १० अध्यायाः सन्ति, येषु एकस्मिन् रचितस्य जीवनस्य गहनं वर्णनं भवति । शेषप्रकरणाः विग्रहेभ्यः कथं बहिः आगत्य तेभ्यः उत्पन्नं तनावं मानसिकं उत्पीडनं च कथं दूरीकर्तुं शक्यते इति अवगन्तुं प्रयतन्ते । अन्ते १० अध्याये 'पुनः जीवनं कथं आरभ्यत इति' इति गहनतया चर्चा कृता अस्ति ।
अस्मिन् कथायां द्वौ दृढौ विश्वासौ स्तः- १.
"सङ्घर्षस्य समाप्तिः निश्चिता अस्ति।"
“पुनः सामान्यजीवनं जीवितुं शक्यते।”
परन्तु संघर्षं सम्पन्नं कृत्वा सामान्यजीवने समायोजनं बहु कठिनं भवति, परन्तु एतस्य विषये प्रायः चर्चा न भवति ।
कथायाः उद्देश्यं भवतः स्वप्नानां उपयोगेन भवतः समस्यानां समाधानस्य अनुभवान् साझां कर्तुं अन्ते च तान् साधयितुं च अस्ति । अपि च दुर्स्पर्शस्य गम्भीरता कुटुम्बे व्याख्यातव्या अस्ति, एतत् दुष्टं कथं पीढयः प्रभावितं करोति इति च।
कठिनाः पारिवारिकस्थितयः-यथा मातापितृणां स्नेहस्य अभावः, दुर्स्पर्शस्य समस्याः, भगिनीभिः सह न मिलितुं वा-बालानां कृते एतावन्तः कठिनाः भवितुम् अर्हन्ति यदि बालकाः एताः परिस्थितयः स्वैः सह वहन्ति तर्हि तेषां परिणामः कियत् गम्भीरः भवितुम् अर्हति ।
3 टिप्पणी
vgckgr
vgckgr
rk93km