"पाप, त्वया यत् किमपि दत्तं तत् द्विगुणं वा चतुर्गुणं वा पुनः प्राप्नुयात्। अस्मात् अधिकं पुत्रः किं कामयति?"



"भवतः सम्पत्तिं त्वया दत्तं एकान्तं च भवतः कृते उभयम् अपि त्यजामि।"

"भवता यत् किमपि दत्तं तत् सर्वं त्वं पुनः प्राप्नोषि।"

"पाप, त्वं सर्वदा धनं दर्शितवान् तदेव च भवतः प्रियतमं वस्तु आसीत्। धनस्य भवतः कृते मम अपेक्षया अधिकं अर्थः आसीत्। अहं तत् धनं वर्धयितुं साधनरूपेण पूर्णतया अभ्यस्तः आसम्। अतः, अहं तत् धनं भवतः कृते सदा त्यक्तवान्। यत् भवता दत्तं, तत् एव भवता पुनः प्राप्तम्—यथा भवतः पसन्दः। अहं अवगच्छामि यत् भवतः सम्पत्तिः मम कृते नास्ति, परन्तु भवतः कृते एतस्मात् अधिकं महत्त्वपूर्णं किमपि नास्ति। अतः, अहं सम्पत्तिस्य मम सर्वं भागं त्यक्तवान्, येन भवतः तत् विचारं कर्तुं शक्यते सम्पूर्णतया भवतः" इति ।


"पापा, त्वं एकान्ततां प्रेम्णा स्वीकृतवान् यतः त्वं मम समानं एकान्ततां दत्तवान्। त्वं मया सह कदापि न उपविष्टः, कदापि मया सह स्मितं न सम्भाषितवान्, कदापि मया सह न क्रीडितवान्, अपि च मम कल्याणस्य विषये कदापि न पृष्टवान्। त्वं मया सह नासीत्, मातरं दूरं कृतवान्, मम गृहे समयं व्यतीतुं न अनुमतिः आसीत्, मां मम भ्रातृभ्रातृभ्यः, बन्धुभ्यः, मित्रेभ्यः, विद्यालयात् दूरं कृतवान् - अपि च मां एकान्ते स्थापितवान्। यदि त्वं एकान्ततां एतावत् प्रेम्णा, तर्हि एव मम प्रार्थना यत् ईश्वरः भवतः एतां इच्छां पूर्णं करोतु।"


"शुभकालाः आगच्छन्ति एव। यदा च मम दुर्कालाः आगच्छन्ति तदा अहं भवतः दूरत्वात् आगतः इति न चिन्तयिष्यामि। मम दुष्टसमये न्यूनातिन्यूनम् मम प्रियजनैः सह, सत्जनानाम् मध्ये, भवतः दूरं अस्मि इति चिन्तयन् सुखी भविष्यामि। यतः भवता मम शुभसमयः एतावत् दुष्टः कृतः आसीत् यत् अहं कल्पयितुं अपि भीतः अस्मि यत् भवतः दुर्गते मम किं करिष्यति। मम समयः कियत् अपि दुष्टः अस्ति तथापि ते कालात् श्रेष्ठाः भविष्यन्ति।" भवता सह व्यतीतः - अहम् एतत् निश्चितः अस्मि।"

दिशाहीनं जीवनं पितुः भूमिका च

"भवता मां दिशाहीनं त्यक्तम्। भवता मम कृते एतादृशं जीवनं दर्शितव्यं यत् यदा मम प्रश्नानां सम्मुखीकरणस्य आवश्यकता भवति तदा मम कृते कार्यं करिष्यति। तदा अहं भवन्तं दृष्टवान् स्यात् यत् भवता भवतः समये यत् कृतं कथं च कृतम्। अहं कथं बालकान् पालयामि? अन्ये च बहवः प्रश्नाः जीवने काले काले आगच्छन्ति-एतत् सर्वं कथं चिन्तयामि? भवता न मार्गः कृतः, न च भवता अन्यः कञ्चित् द्रष्टुं दत्तम्।

"भवतः प्रत्येकं दुष्टव्यवहारः मां तादृशं कृतवान् यत् इदानीं मया प्रत्येकस्य व्यक्तिस्य व्यवहारं सहस्रवारं परीक्षितव्यम्। अहं सम्बन्धेषु मुक्ततया विश्वासं कर्तुं न शक्नोमि, अहं सम्यक्-अधर्मयोः भेदं कर्तुं न शक्नोमि। भवतः कारणात्, प्रत्येकं सम्बन्धं पुनः पुनः परीक्षितुं मम च मम जीवनस्य भागः अभवत्। यदा जगत् मां भवता सह सम्बद्धतां कर्तुं परामर्शं ददाति तदा अहं पुनः स्वस्य अतीतं स्मरामि, सम्यक्-अधर्मयोः मध्ये आत्मनः मापनं कर्तुं बाध्यः अस्मि।

"भवन्तः मम प्रत्येकं सुखं सर्वदा लक्ष्यं कृत्वा तस्मात् वंचिताः। अधुना अहं न जानामि यत् मम सुखे सुखी भवेयम् अथवा किमपि दुष्टतरं भवितुम् अर्हति इति भयम्। एषः भावात्मकः प्रभावः मां एतावत्पर्यन्तं धक्कायति स्म यत् अहं स्वयमेव मम आर्थिकस्थितिं नाशयितुं निश्चयं कृतवान् यथा अन्येषु विषयेषु दुष्टवस्तूनि न भवितुं शक्नुवन्ति। मम विश्वासः आसीत् यत् मम जीवने किमपि दुष्टं घटितुं निश्चितम् अस्ति। अतः मम शरीरे दुष्टं घटितं न भवेत् इति। मनः, अथवा मम भार्या बालकाः च, अहं धनं चिनोमि, यत् अन्यत् सर्वं सुरक्षितं भवति चेत् अहं दुःखं प्राप्नुयाम्, हानिः च करिष्यामि, एतत् सर्वं वर्षेभ्यः भवतः व्यवहारस्य परिणामः आसीत्, यत् मम जीवने दुष्टाः घटनाः अवश्यं भविष्यन्ति इति विश्वासं कर्तुं बाध्यं कृतवान्।

"कुत्र मम लघुबालकस्य प्रति दादस्य प्रेम? कथं अहं भवतः समीपं विश्वासं कृत्वा तं भवतः समीपम् आनयिष्यामि? भवता उक्तं आसीत् यत् त्वं बालकान् मम विरुद्धं करिष्यसि, तेषां जन्मनः पूर्वमपि। मानातु अहम् एतत् वस्तु त्यक्त्वा, किं भवता मम विषये, मम अध्ययनस्य विषये, मम कार्यस्य विषये वा किं हितं उक्तम्? अथवा कस्यापि सम्बन्धस्य विषये? किं त्वं मया सह कदापि सुखी अभवः? मम सर्वेषु सुखेषु, बाल्यकालात् अधुना यावत्, त्वं सर्वदा दुःखितः असि।

"भवन्तः एतादृशं वातावरणं निर्मितवन्तः यत्र अहं भवतः पुरतः स्वयमेव न भवितुम् अर्हति। सज्जः सन् वा प्रसन्नः सन् वा मम मनसि सर्वदा किमपि दोषः अस्ति इव अनुभूतम्। परन्तु अधुना अहं जानामि यत् अहं सामान्यः अस्मि।

"कदा त्वं मां अङ्गुलीं गृहीत्वा मेलायां नीतवान्? तव अङ्गुलीः मम गण्डं स्पृष्टवन्तः स्यात्, मया च किमपि दुष्टं न कृतम्, अहं केवलं दुकाने कस्यचित् धनं गृहीतवान्, यतः अहं केवलं दशवर्षीयः आसम्।

"कदा त्वं मया सह हससि? आम्, यत् हास्यं त्वं स्मरसि, कुटुम्बे सर्वे, मयि आसीत् न तु मया सह। अहं तेन न प्रसन्नः आसम्, अन्ये सर्वे स्युः। त्वं मम सुखेन प्रगत्या च सर्वदा व्याकुलः आसीः। त्वं मां निवारयितुं प्रयतसे, न तु मां अग्रे नेतुम्।

"भवता मां यन्त्रवत् कार्यं कृतवान्। तस्य अपि प्रतिवर्षं होली-दीपावली-पूजा भवति, परन्तु भवान् मम तावत् समीपे नासीत्। भवान् बहु धनं अर्जितवान्, बहु प्रगतिम् अकरोत्। अपि च मम सदृशः कोऽपि जगति कदापि नास्ति, यः स्वपितुः कृते एतावत् त्यक्तुं बाध्यः अभवत्, तथापि सामाजिकजीवने एव स्थितवान्, साधुः न भूत्वा।

"भवता मम सामर्थ्ये, मम प्रगतेः विषये यत् अहं बाल्यकालात् प्रतिवर्षं सिद्धं कुर्वन् अस्मि, अध्ययने, कार्ये, सङ्गणके, यतोहि भवतः ध्यानं तत् कथं भङ्गयितव्यम् इति विषये आसीत्। भवता एकदा मां पश्यितव्यम् आसीत्, अधुना सर्वेषां सम्पूर्णं जीवनं वर्तते यत् सर्वेषां किं नष्टम् इति अवगन्तुम्।

"मया भवता सह बहुवारं सर्वं वक्तुं प्रयत्नः कृतः। परन्तु त्वं सर्वदा क्रुद्धः आक्रोशयसि, दोषं ददासि, सर्वेषां पुरतः मां उपहासयसि च।"

"पापा, त्वया मम जीवनं संगठितं सन्तुलितं च कर्तव्यम् आसीत्, परन्तु त्वया तत् भ्रष्टं कृतम्।"




न करुणा स्वातन्त्र्यं विना आगन्तुं शक्नोति।

"लोकस्य स्वचित्तस्य च आज्ञानुसारं अहं किञ्चित्कालानन्तरं सर्वान् क्षमितवान् स्यात्—अहं च अकरोम्, बहुवर्षपर्यन्तं। परन्तु तत्सह, भवता मम क्षमा मम दुर्बलता इति गृहीता तथा च समग्रपरिवारः। मम मौनं न दुर्बलता आसीत्; तत् भवतः प्रति आदरः, सम्बन्धस्य गौरवस्य च आसीत्। भवता मम मौनं मम दुर्बलता इति गृहीतम्, मम मनः च दुर्बलत्वेन गृहीतम्, अहं अस्मि इति न दृष्ट्वा भवता सह अध्ययनं कृत्वा सङ्गणके महत् कार्यं कृत्वा, यत् भवन्तः तदा कल्पयितुं अपि न शक्तवन्तः।


"भवता मम कृते दत्ताः भावात्मकाः दागाः एतावन्तः गभीराः, एतावन्तः नवीनाः, एतावन्तः च सन्ति यत् भवता सह वार्तालापः अपि कर्तुं मम कृते कठिनं भवति, किं पुनः भवता सह जीवितुं। अतः एव अहं भवता सह वार्तालापं त्यक्तवान् अहं भवतः दूरं गच्छामि स्म यत् किमपि घटितं भविष्ये यत् किमपि भविष्यति, तत् सर्वं भवतः कारणेन एव आसीत् तस्य फलस्वरूपं यत् भवितुम् अर्हति तत् भविष्यति।

"भवता स्वयमेव एतत् सम्बन्धं एतावत्पर्यन्तं बाध्यं कृतम् यत् गमनमेव एकमात्रः विकल्पः अवशिष्टः आसीत्। अहं एकत्र स्थित्वा विषयान् कुशलं कर्तुं एतावत् प्रयतितवान्, मम मनः जानाति यत् अस्मिन् प्रयासे कियत् पीडा आसीत्। भवता एतत् एतादृशं बिन्दुं नीतवान् यत्र एतादृशाः गभीराः एतावन्तः च व्रणाः चिकित्सितुं आजीवनं यावत् समयः स्यात्। अधुना अहं केवलं भवतः दूरं स्थित्वा वा विस्मरणस्य आशायाः सह जीवितुं वा एतत् सर्वं विस्मर्तुं प्रयतितुं शक्नोमि - भवन्तं न दृष्ट्वा वा तान् विषये चिन्तयित्वा वा कष्टप्रदाः स्मृतयः।एतत् त्वया वर्षाणि यावत् प्रयत्नः कृतः, अतः त्वया मां भङ्गयितव्यम् आसीत्।


पितुः यत् किमपि प्राप्नोमि तत् सर्वं कुत्र अस्ति ?
मम कृते मातुः यत् किमपि प्राप्नोमि तत् सर्वं कुत्र अस्ति ?
अथ कस्मादहं गच्छेयं मम मातापितरौ इव दृश्यमानान् ।
परन्तु तेभ्यः मम असंख्यभावनादागाः सन्ति।

यत् मया प्राप्तं तत् मनुष्यत्वेन प्रतिदातुं न शक्नोमि
अप्राप्तं च कथं दास्यामि ?



अपूर्णः भावः - अवाच्यः वेदना - नष्टः सम्बन्धः

"यदा कश्चित् स्वपितरं स्वजीवनस्य प्रेरणाम् आह्वयति तदा अहं चिन्तयामि-मम कृते तत् स्थानं कः गृहीतवान्? यदा कश्चन स्वपितुः छत्रेण सुरक्षितं अनुभवति तदा अहं तां सुरक्षां कुत्र प्राप्नोमि? मम कृते एषः सम्बन्धः केवलं संघर्षः एव आसीत्-एषः संघर्षः यस्मिन् कदापि किमपि स्वामित्वं नासीत्। जीवनस्य प्रत्येकस्मिन् चरणे, यदा अन्ये स्वपितृभ्यः सल्लाहं प्राप्नुवन्ति स्म, तदा मया केवलं असंख्यप्रश्नाः प्राप्ताः। एषः भावः गभीरं भवति यदा अहं पश्यामि यत् प्रेम्णः स्वामित्वं च कस्यचित् कृते स्वाभाविकं भवति, परन्तु मम कृते एतत् सर्वदा अपूर्णं स्वप्नम् एव आसीत्।





"पाप, त्वया दत्तस्य द्विगुणं वा चतुर्गुणं वा प्राप्नुयात्। अस्मात् अधिकं पुत्रः किं कामयति?"