विग्रहस्य समाप्तिः कथं भवति इति विषये कथा

एषा एकस्य बालकस्य कथा अस्ति यः १० वर्षाणाम् आरभ्य स्वपितुः व्यवहारात् बहु जटिलतानां सामनां करोति तथा च सर्वं स्थगितम् अस्ति यदा सः २७ वर्षे गृहात् निर्गत्य अन्ते पित्रा सह विच्छेदं करोति, यत् तस्य साहाय्यं करोति परन्तु एवं कुर्वन् तस्य सम्पूर्णं परिवारं अपि त्यक्तुं भवति

रचित का कथा

कथायाः १० अध्यायाः सन्ति, येषु एकस्मिन् रचितस्य जीवनस्य गहनं वर्णनं भवति । शेषेषु सर्वेषु विग्रहात् बहिः आगत्य तस्मात् उत्पद्यमानं तनावं मानसिकं उत्पीडनं च कथं दूरीकर्तुं शक्यते इति अवगन्तुं प्रयत्नः कृतः अस्ति अन्ते च १० अध्याये “पुनः जीवनस्य आरम्भः कथं करणीयः?”

कथं प्रयोगः करणीयः ?

कथा रचितस्य जीवनस्य संघर्षस्य विषये अस्ति तथा च सः कथं सर्वाणि मानसिकजटिलतानि मुद्दा च, सर्वाणि अवसादस्य प्रहाराः, प्रश्नाः, अस्थिरभावनाः च अतिक्रमयति इति।

सर्वेषां समानसमस्यानां सम्मुखीभवति इति न आवश्यकम्। समस्याः भिन्नप्रकारस्य भवितुम् अर्हन्ति तथा च तेषां आवृत्तिः न्यूनाधिका अपि भवितुम् अर्हति । रचितस्य संघर्षेण सह स्वस्य संघर्षस्य सम्बन्धं कृत्वा अस्मिन् पुस्तके दत्तानां सुझावानां अनुसरणं कृत्वा भवान् स्वस्य संघर्षं सुलभं कर्तुं वा नूतनं मार्गं अन्वेष्टुं शक्नोति। एषा प्रक्रिया भवतः कृते प्रेरणास्रोतः व्यावहारिकसमाधानं च भवितुम् अर्हति ।

केचन लेखाः भवतः बहु साहाय्यं कर्तुं शक्नुवन्ति, केचन न्यूनाः उपयोगिनो भवेयुः। समस्याः यावन्तः सौम्याः भविष्यन्ति, तदनन्तरं लेखाः अधिकतया उपयोगिनो भविष्यन्ति । अतः भवन्तः तान् अध्यायेन वा शीर्षकेण वा त्यक्त्वा यत् उपयोगी इति पश्यन्ति तत् पठितुं शक्नुवन्ति।

रचितस्य कृते उपसंहारः

"


अधुना किम् ?

इदानीं किम्, अधुना गतदशवर्षेषु अवशिष्टानां सर्वेषां वस्तूनाम् जलप्लावनं भविष्यति। इदानीं भवतः नेत्राणि उद्घाटितानि भविष्यन्ति, भवन्तः किं घटितं इति अवगमिष्यन्ति। एषः सर्वः समयः कुत्र गतः ? किं सर्वं मया तेन कर्तुं शक्यते स्म। इदानीं त्वरितम् भविष्यति, सर्वाणि वस्तूनि एकदा एव प्रकाशं आगमिष्यन्ति तथा च कुतः आरम्भः किं कर्तव्यं इति न अवगमिष्यति, यतः सर्वत्र दोषाः सन्ति। यदि भवन्तः स्वजीवनात् परिवारं बहिः निष्कासयन्ति तर्हि तस्मिन् यत् नास्ति तत् सर्वे दोषाः एव।

परन्तु चिन्ता मा कुरुत, किमपि सम्यक् आरभ्य सुखं भवति, सर्वं प्रकाशयितुं दुःखं च भवति। भवन्तः न अवगमिष्यन्ति यत् सुखस्य विषये ध्यानं दातव्यं वा अन्येषु दोषेषु वा। अद्यापि मा आतङ्कितः यतः भवतः अन्तः पूर्वापेक्षया किं श्रेष्ठम् इति अवगमनम् अस्ति। यथा यथा अधिकं समयं कष्टेषु व्यतीतवान् तथा तथा भवतः आत्मनः उन्नतिः अभवत् । भवता स्वस्य सामर्थ्यं अन्विष्य तस्मिन् एव ध्यानं दातव्यम्। न किमपि नष्टं, केवलं स एव नष्टः यः भवतः किमपि साहाय्यं नासीत्, यद्यपि तत् सर्वं कुटुम्बम् आसीत् । तथा च एतावत् समयं व्यतीतुं लाभः अस्ति यत् भवन्तः स्वजीवने स्वपरिवारं त्यक्त्वा कदापि दुःखं न अनुभविष्यन्ति। त्वं पुनः स्वनिर्णये न भ्रमिष्यसि, यतः त्वं दशवर्षं कुटुम्बाय, विंशतिवर्षं च पित्रे दत्तवान्, यत् अतीव महत् वस्तु, अतीव दीर्घकालं। तथा च एतादृशाः निर्णयाः जीवने किमपि महत् कर्तुं पृष्ठभूमिं सज्जीकरोति।

रचितम्, २.
भवन्तः तान् सर्वान् मेलयितुम् न शक्नुवन्ति, तस्मात् उत्तमं किमपि कर्तुं न शक्नुवन्ति। भवन्तः केवलं तेभ्यः पृथक् कर्तुं शक्नुवन्ति, भवन्तः तेषां भागः न सन्ति, एतत् अवगन्तुं भवतः बहुकालः अभवत् तथा च यत् हानिः अनुभूयते तत् कदापि क्षतिपूर्तिं कर्तुं न शक्यते, अधुना दूरं स्थित्वा एव न्यूनीकर्तुं शक्यते तथा च एकस्मिन् दिने निवर्तयितुं शक्यते।

"