विग्रहस्य समाप्तिः कथं भवति इति विषये कथा

एषा एकस्य बालकस्य कथा अस्ति यः १० वर्षाणाम् एव पितुः व्यवहारस्य कारणेन मानसिकसंकुलानाम् एकसमूहेन पीडितः भवति तथा च यदा सः २७ वर्षे गृहात् निर्गत्य अन्ते पित्रा सह सम्बन्धं विच्छिन्दति तदा सर्वं अर्थं सुलभं च भवितुं आरभते एतेन तस्य साहाय्यं भवति, परन्तु एवं कुर्वन् तस्य सम्पूर्णं परिवारमपि त्यक्तुं भवति । वर्षाणां अनन्तरं सः एताः जटिलताः व्यवस्थितुं समर्थः भवति, सामान्यजीवनं च यापयति ।

रचित का कथा

कथायाः १० अध्यायाः सन्ति, येषु एकस्मिन् रचितस्य जीवनस्य गहनं वर्णनं भवति । शेषप्रकरणाः विग्रहेभ्यः कथं बहिः आगत्य तेभ्यः उत्पन्नं तनावं मानसिकं उत्पीडनं च कथं दूरीकर्तुं शक्यते इति अवगन्तुं प्रयतन्ते । अन्ते १० अध्याये 'पुनः जीवनं कथं आरभ्यत इति' इति गहनतया चर्चा कृता अस्ति ।

कथं प्रयोगः करणीयः ?

कथायां रचितस्य संघर्षशीलजीवनस्य चित्रणं कृतम् अस्ति तथा च सः मानसिकजटिलतां, अवसादस्य प्रकोपान्, प्रश्नान्, अस्थिरभावनान् च कथं अतिक्रमयति इति।

प्रत्येकं व्यक्तिः समानसमस्यानां सम्मुखीभवति इति न आवश्यकम् । समस्याः भिन्नप्रकारस्य भवितुम् अर्हन्ति, तेषां आवृत्तिः न्यूनाधिका वा भवितुम् अर्हति । रचितस्य संघर्षेण सह स्वस्य संघर्षस्य सम्बन्धं कृत्वा अस्मिन् पुस्तके दत्तानां सुझावानां अनुसरणं कृत्वा भवान् स्वस्य संघर्षं सुलभं कर्तुं मार्गं अन्वेष्टुं शक्नोति अथवा तत् अवलोकयितुं नूतनं दृष्टिकोणं अन्वेष्टुं शक्नोति। एषा प्रक्रिया भवतः कृते प्रेरणास्रोतः व्यावहारिकसमाधानं च भवितुम् अर्हति ।

केचन लेखाः भवतः बहु साहाय्यं करिष्यन्ति तथा च केचन न्यूनाः उपयोगिनो भवेयुः। समस्याः यावन्तः सौम्याः भविष्यन्ति, तदनन्तरं लेखाः अधिकतया उपयोगिनो भविष्यन्ति । अतः भवन्तः तान् अध्यायेन वा शीर्षकेण वा त्यक्त्वा यत् उपयोगी इति पश्यन्ति तत् पठितुं शक्नुवन्ति।

रचितस्य कृते उपसंहारः

"


अधुना किम् ?

इदानीं किम्, अधुना गतदशवर्षेषु अवशिष्टानां सर्वेषां वस्तूनाम् जलप्लावनं भविष्यति। इदानीं भवतः नेत्राणि उद्घाटितानि भविष्यन्ति, भवन्तः किं घटितं इति अवगमिष्यन्ति। एषः सर्वः समयः कुत्र गतः ? वयं सर्वे किं कर्तुं शक्नुमः स्म ? इदानीं त्वरितम् भविष्यति, सर्वाणि वस्तूनि एकदा एव प्रकाशं आगमिष्यन्ति तथा च कुतः आरम्भः किं कर्तव्यं इति न अवगमिष्यति, यतः सर्वत्र दोषाः सन्ति। यदि भवन्तः स्वजीवनात् परिवारं बहिः निष्कासयन्ति तर्हि तस्मिन् यत् नास्ति तत् सर्वे दोषाः एव।

परन्तु चिन्ता मा कुरुत, किमपि सम्यक् आरम्भे आनन्दः भवति शेषाः दुःखाः च सर्वस्य प्रकाशनात् एव आगच्छन्ति। भवन्तः न अवगमिष्यन्ति यत् भवन्तः सुखं प्रति ध्यानं दातव्याः अन्येषु दोषेषु वा। अद्यापि मा आतङ्कितः यतः भवतः अन्तः पूर्वापेक्षया किं श्रेष्ठम् इति अवगमनम् अस्ति। यथा यथा अधिकं समयं कष्टेषु व्यतीतवान् तथा तथा भवतः आत्मनः उन्नतिः अभवत् । भवता स्वस्य सामर्थ्यं अन्विष्य तस्मिन् एव ध्यानं दातव्यम्। न किमपि गतं; केवलं सः एव गतः यः भवतः कृते सहायकः नासीत्, यद्यपि तत् समग्रं कुटुम्बम् आसीत्। तथा च एतावत् समयं व्यतीतुं लाभः अस्ति यत् भवन्तः स्वजीवने स्वपरिवारं त्यक्त्वा कदापि दुःखं न अनुभविष्यन्ति। त्वं पुनः स्वनिर्णये न भ्रमिष्यसि, यतः त्वं दशवर्षं कुटुम्बाय, विंशतिवर्षं च पित्रे दत्तवान्, यत् अतीव महत् वस्तु, अतीव दीर्घकालं। तथा च एतादृशाः निर्णयाः जीवने किमपि महत् कर्तुं पृष्ठभूमिं सज्जीकरोति।

"