विग्रहस्य समाप्तिः कथं भवति इति विषये कथा
रचित का कथा
कथं प्रयोगः करणीयः ?
रचितस्य कृते उपसंहारः
अधुना किम् ?
इदानीं किम्, अधुना गतदशवर्षेषु अवशिष्टानां सर्वेषां वस्तूनाम् जलप्लावनं भविष्यति। इदानीं भवतः नेत्राणि उद्घाटितानि भविष्यन्ति, भवन्तः किं घटितं इति अवगमिष्यन्ति। एषः सर्वः समयः कुत्र गतः ? वयं सर्वे किं कर्तुं शक्नुमः स्म ? इदानीं त्वरितम् भविष्यति, सर्वाणि वस्तूनि एकदा एव प्रकाशं आगमिष्यन्ति तथा च कुतः आरम्भः किं कर्तव्यं इति न अवगमिष्यति, यतः सर्वत्र दोषाः सन्ति। यदि भवन्तः स्वजीवनात् परिवारं बहिः निष्कासयन्ति तर्हि तस्मिन् यत् नास्ति तत् सर्वे दोषाः एव।
परन्तु चिन्ता मा कुरुत, किमपि सम्यक् आरम्भे आनन्दः भवति शेषाः दुःखाः च सर्वस्य प्रकाशनात् एव आगच्छन्ति। भवन्तः न अवगमिष्यन्ति यत् भवन्तः सुखं प्रति ध्यानं दातव्याः अन्येषु दोषेषु वा। अद्यापि मा आतङ्कितः यतः भवतः अन्तः पूर्वापेक्षया किं श्रेष्ठम् इति अवगमनम् अस्ति। यथा यथा अधिकं समयं कष्टेषु व्यतीतवान् तथा तथा भवतः आत्मनः उन्नतिः अभवत् । भवता स्वस्य सामर्थ्यं अन्विष्य तस्मिन् एव ध्यानं दातव्यम्। न किमपि गतं; केवलं सः एव गतः यः भवतः कृते सहायकः नासीत्, यद्यपि तत् समग्रं कुटुम्बम् आसीत्। तथा च एतावत् समयं व्यतीतुं लाभः अस्ति यत् भवन्तः स्वजीवने स्वपरिवारं त्यक्त्वा कदापि दुःखं न अनुभविष्यन्ति। त्वं पुनः स्वनिर्णये न भ्रमिष्यसि, यतः त्वं दशवर्षं कुटुम्बाय, विंशतिवर्षं च पित्रे दत्तवान्, यत् अतीव महत् वस्तु, अतीव दीर्घकालं। तथा च एतादृशाः निर्णयाः जीवने किमपि महत् कर्तुं पृष्ठभूमिं सज्जीकरोति।