यत्र सर्वं प्रारब्धम् - रचितस्य बाल्यकालः | यत्र सर्वं प्रारब्धम् - रचितस्य बाल्यकालः
वर्ष १९९९ - आयु १० वर्ष [विद्यालय] ।
चतुर्थकक्षायाः एकः छात्रः तस्य आचार्यैः "विद्या क बस्ता" इति उच्यते स्म ।
यस्मिन् काले मोबाईलफोनाः नासीत् तस्मिन् काले सः सङ्गणकं प्राप्नोति ।
तस्य पिता तस्मै सङ्गणकं पाठयति, कार्यं च करोति ।
कार्ये प्रगतिम् दृष्ट्वा विद्यालयः तं परिवर्तयति
सरकारीविद्यालये स्थापयति, गृहकार्यं न्यूनं करोति
अवकाशदिनानां विषये शिकायतां समाप्तं करोति, कार्यसमयं वर्धयति
कार्ये प्रगतिम् दृष्ट्वा गृहे क्रीडनम् अपि स्थगितम्
तस्य दैनन्दिनकार्यक्रमे केवलं विद्यालयः, दुकानं च आसीत्, क्रीडायाः स्थानं नासीत् ।
केवलं एकवर्षं जातम्, बाल्यकालः नास्ति।
अहं केवलं ११ वर्षीयः आसम्, किमर्थं कार्यस्य आवश्यकता आसीत् ?
न तु पितुः अध्ययनस्य अवगमनं नास्ति, न च धनस्य अभावः ।
यानं महत् गृहं, तेषु दिनेषु अपि दूरभाषः
वर्ष २००१ - आयु १२ वर्ष [बाल्यकाल] ।
अहं क्रीडां त्यक्तवान् आसीत्, मम मातृपितामही मां कदापि न मुक्तवती
बालकाः प्रतिरविवासरे वा उत्सवे वा सुखिनः भवन्ति, अस्य बालकस्य तत् सुखमपि न अवशिष्टम्।
सः अद्यापि अग्रे गच्छति स्म, ताडनात् परं किमपि न अभवत्।
अहं एकवारं अपि थप्पड़ं मारितवान् यतः मया लेखाः सम्यक् न निराकृताः।
वर्ष २००३ - आयुः १४ वर्षाणि [खेलानि मित्राणि च] ।
८ कक्षां सम्पन्नं कृत्वा मया सदा विद्यालयं त्यक्तव्यम् आसीत् ।कार्ये प्रगतिम् दृष्ट्वा, द्वौ दुकानौ निर्मितौ
नूतनः सङ्गणकशिक्षकः इति आहूतः बालकः अधिकं ज्ञातव्यः आसीत्
आवश्यकता आसीत् यत् पितुः कार्ये यथा आवश्यकं तथा तस्य निपुणः करणीयः ।
बालस्य उत्साहं दृष्ट्वा, तं अधिकं पाठयितुं प्रयतितवान्।
किञ्चित् अतिशयेन पाठितवान्, अतः एव द्वयोः अपि ततः गन्तुम् अभवत्
स्तुतिः सर्वत्र आसीत्, आदरः वयसा अपेक्षया अधिकः आसीत्।
समीपस्थं वा कुटुम्बं वा बन्धुजनं वा सर्वे जानन्ति स्म विश्वासं च कुर्वन्ति स्म
व्ययः एतावत् आसीत्, न, सः बाल्यकालं जीवितुं न शक्तवान्।
न च मित्रतां गतः न च मातृगृहं गन्तुम् शक्तवान् ।
न च सः कदापि क्रीडितुं शक्नोति स्म, न च रविवासरस्य उत्सवं कर्तुं शक्नोति स्म ।
तस्य जीवने केवलं तस्य दुकानं, ताडनम् एव अवशिष्टम् आसीत् ।
विद्यालयस्य कतिपयानि घण्टानि एव अवशिष्टानि आसन्, सः स्वर्गः अपि इदानीं गतः आसीत्।
अधुना दुकानानि बृहत्तराणि अभवन्, व्यापारः वर्धितः।
प्रातःतः सायंपर्यन्तं दुकानानि, टिफिन्-मध्ये अपि भोजनं प्राप्यते स्म ।
इदानीं अष्टमः बालकः दुकानस्य प्रबन्धनं आरब्धवान् आसीत् ।