द्वन्द्वचित्तता : यदा मनुष्यः मानसिकरूपेण भावनात्मकरूपेण च भग्नः भवति तदा तस्य चिन्तनस्य निर्णयस्य च क्षमता दुर्बलं भवति । एतेन भ्रमः श्रमः, आत्मसंशयः च भवति ।


दूरदर्शितायाः महत्त्वम् : मानसिकविग्रहसमये दूरदर्शितायाः उपयोगः कठिनः भवितुम् अर्हति, परन्तु तस्य महत्त्वं अत्यन्तं महत्त्वपूर्णम् अस्ति । अस्मिन् समये कृताः योजनाः सिद्धाः न दृश्यन्ते, परन्तु ते व्यक्तिं दिशां दातुं सेवन्ते ।
- भविष्यस्य कल्पना, लघुलक्ष्यं च निर्धारयितुं प्रथमं सोपानं भवितुम् अर्हति।
- दीर्घकालीनदृष्टिकोणेन सह कार्यं करणं, यथा लघुसाधनेषु ध्यानं दत्तुं, सहायकं भवति।


बुद्धिप्रयोगः : भावनात्मके क्षोभेषु बुद्धिप्रयोगे प्रायः बाधितं भवति ।
- अस्मिन् समये तर्कसंगतरूपेण चिन्तनं निर्णयं च कर्तुं कठिनं भवेत्, परन्तु अनुभवेभ्यः प्राप्तपाठानां प्रयोगः महत्त्वपूर्णः अस्ति।
- स्वस्य अतीतात् शिक्षणं कृत्वा भविष्ये समानानि दोषाणि न पुनः पुनः कर्तुं ध्यानं दातव्यम्।


न्यूनक्षमता अस्ति चेदपि प्रयत्नाः कुर्वन्तु : मानसिकसङ्घर्षस्य समये कृताः प्रयत्नाः सामान्यपरिस्थितेः अपेक्षया न्यूनाः प्रभाविणः भवेयुः, परन्तु एते एव प्रयत्नाः व्यक्तिं अग्रे नेयन्ति
- प्रत्येकं लघुपदं महत्त्वपूर्णं इति मनः प्रशिक्षयन्तु।
- पूर्णतया चिकित्सां कर्तुं स्वयमेव समयं दत्त्वा अस्मिन् काले स्वस्य उपलब्धीनां प्रशंसाम्।


यदा भवन्तः भग्नाः भवन्ति तदा किं अपेक्षितव्यम् :
- निर्णयं कर्तुं अधिकं समयः, ऊर्जा च भवितुं शक्नोति।
- आत्मनः विश्वासः कठिनः भवेत्, परन्तु एषा स्थितिः स्थायित्वं नास्ति इति अवगन्तुं महत्त्वपूर्णम्।
- संघर्षकाले लघुसफलतासु ध्यानं दत्त्वा एव अग्रे गन्तुं शक्यते ।

रचनाप्रसङ्गे खोलें

द्वन्द्व मानसिकता : १.
रचितस्य पितुः कठोरव्यवहारस्य, नित्यदमनस्य च कारणात् रचितस्य चिन्तनस्य, निर्णयस्य च क्षमता प्रभाविता अभवत् । कुटुम्बस्य आश्रयं विना सः भ्रान्तिः श्रमः आत्मसंशयः च आसीत् । प्रथमे अध्याये तस्य बाल्यकालस्य परिवारस्य च विषये दत्ता सूचना ज्ञायते यत् सः वर्षाणां यावत् मानसिकतनावस्य पीडितः आसीत् ।

दूरदर्शितायाः महत्त्वम् : १.
संघर्षेषु रचितस्य दूरदर्शिता क्रमेण विकसिता । सा स्वपरिवारस्य पितुः च व्यवहारं अतिक्रम्य स्वस्य भविष्यस्य उन्नयनार्थं लघुपदं कृतवती । सा अवगच्छत् यत् दीर्घकालीनदृष्ट्या कार्यं कृत्वा लघुसाधनेषु ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति।

बुद्धिप्रयोगः : १.
रचितः स्वस्य पूर्वानुभवात् शिक्षमाणः, समानानि त्रुटयः पुनः पुनः कर्तुं परिहरति स्म । यद्यपि प्रारम्भे तर्कसंगतचिन्तनस्य, बुद्धेः च प्रयोगे कष्टं प्राप्नोत् तथापि कालान्तरेण सः तत् स्वस्य बलं कृतवान् ।

न्यूनक्षमतायाः अभावेऽपि प्रयत्नाः : १.
तस्य मानसिकविग्रहस्य मध्ये रचितस्य प्रयत्नाः सामान्यतः न्यूनाः आसन् । परन्तु सः शनैः शनैः सुधारं प्रति गन्तुं आरब्धवान् । तस्य अनुभवैः तस्मै ज्ञातं यत् प्रत्येकं लघुपदं गण्यते, सः च स्वस्य प्रयत्नस्य प्रशंसाम् अधीतवान् ।

किं अपेक्षितव्यम् : १.
रचितः निर्णये कष्टानि अनुभवति स्म, आत्मनः विश्वासं कर्तुं समयं च गृह्णाति स्म । परन्तु एषा स्थितिः स्थायित्वं नास्ति इति सः अवगच्छत् । प्रथमस्य अध्यायस्य चतुर्थस्य अध्यायस्य च मध्ये तस्य यात्रा दर्शयति यत् सः कथं लघुसफलतासु ध्यानं दत्त्वा स्वस्य स्थितिं सुधारितवान् ।