द्वन्द्वचित्तता : यदा मनुष्यः मानसिकरूपेण भावनात्मकरूपेण च भग्नः भवति तदा तस्य चिन्तनस्य निर्णयस्य च क्षमता दुर्बलं भवति । एतेन भ्रमः श्रमः, आत्मसंशयः च भवति ।
दूरदर्शितायाः महत्त्वम् : मानसिकविग्रहसमये दूरदर्शितायाः उपयोगः कठिनः भवितुम् अर्हति, परन्तु तस्य महत्त्वं अत्यन्तं महत्त्वपूर्णम् अस्ति । अस्मिन् समये कृताः योजनाः सिद्धाः न दृश्यन्ते, परन्तु ते व्यक्तिं दिशां दातुं सेवन्ते ।
- भविष्यस्य कल्पना, लघुलक्ष्यं च निर्धारयितुं प्रथमं सोपानं भवितुम् अर्हति।
- दीर्घकालीनदृष्टिकोणेन सह कार्यं करणं, यथा लघुसाधनेषु ध्यानं दत्तुं, सहायकं भवति।
बुद्धिप्रयोगः : भावनात्मके क्षोभेषु बुद्धिप्रयोगे प्रायः बाधितं भवति ।
- अस्मिन् समये तर्कसंगतरूपेण चिन्तनं निर्णयं च कर्तुं कठिनं भवेत्, परन्तु अनुभवेभ्यः प्राप्तपाठानां प्रयोगः महत्त्वपूर्णः अस्ति।
- स्वस्य अतीतात् शिक्षणं कृत्वा भविष्ये समानानि दोषाणि न पुनः पुनः कर्तुं ध्यानं दातव्यम्।
न्यूनक्षमता अस्ति चेदपि प्रयत्नाः कुर्वन्तु : मानसिकसङ्घर्षस्य समये कृताः प्रयत्नाः सामान्यपरिस्थितेः अपेक्षया न्यूनाः प्रभाविणः भवेयुः, परन्तु एते एव प्रयत्नाः व्यक्तिं अग्रे नेयन्ति
- प्रत्येकं लघुपदं महत्त्वपूर्णं इति मनः प्रशिक्षयन्तु।
- पूर्णतया चिकित्सां कर्तुं स्वयमेव समयं दत्त्वा अस्मिन् काले स्वस्य उपलब्धीनां प्रशंसाम्।
यदा भवन्तः भग्नाः भवन्ति तदा किं अपेक्षितव्यम् :
- निर्णयं कर्तुं अधिकं समयः, ऊर्जा च भवितुं शक्नोति।
- आत्मनः विश्वासः कठिनः भवेत्, परन्तु एषा स्थितिः स्थायित्वं नास्ति इति अवगन्तुं महत्त्वपूर्णम्।
- संघर्षकाले लघुसफलतासु ध्यानं दत्त्वा एव अग्रे गन्तुं शक्यते ।
2 टिप्पणी
d9i08q
d9i08q